कृदन्तरूपाणि - उत् + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्रणनम् / उच्श्रणनम्
अनीयर्
उच्छ्रणनीयः / उच्श्रणनीयः - उच्छ्रणनीया / उच्श्रणनीया
ण्वुल्
उच्छ्राणकः / उच्श्राणकः - उच्छ्राणिका / उच्श्राणिका
तुमुँन्
उच्छ्रणितुम् / उच्श्रणितुम्
तव्य
उच्छ्रणितव्यः / उच्श्रणितव्यः - उच्छ्रणितव्या / उच्श्रणितव्या
तृच्
उच्छ्रणिता / उच्श्रणिता - उच्छ्रणित्री / उच्श्रणित्री
ल्यप्
उच्छ्रण्य / उच्श्रण्य
क्तवतुँ
उच्छ्रणितवान् / उच्श्रणितवान् - उच्छ्रणितवती / उच्श्रणितवती
क्त
उच्छ्रणितः / उच्श्रणितः - उच्छ्रणिता / उच्श्रणिता
शतृँ
उच्छ्रणन् / उच्श्रणन् - उच्छ्रणन्ती / उच्श्रणन्ती
ण्यत्
उच्छ्राण्यः / उच्श्राण्यः - उच्छ्राण्या / उच्श्राण्या
अच्
उच्छ्रणः / उच्श्रणः - उच्छ्रणा - उच्श्रणा
घञ्
उच्छ्राणः / उच्श्राणः
क्तिन्
उच्छ्रणितिः / उच्श्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः