कृदन्तरूपाणि - परा + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्रणनम्
अनीयर्
पराश्रणनीयः - पराश्रणनीया
ण्वुल्
पराश्राणकः - पराश्राणिका
तुमुँन्
पराश्रणितुम्
तव्य
पराश्रणितव्यः - पराश्रणितव्या
तृच्
पराश्रणिता - पराश्रणित्री
ल्यप्
पराश्रण्य
क्तवतुँ
पराश्रणितवान् - पराश्रणितवती
क्त
पराश्रणितः - पराश्रणिता
शतृँ
पराश्रणन् - पराश्रणन्ती
ण्यत्
पराश्राण्यः - पराश्राण्या
अच्
पराश्रणः - पराश्रणा
घञ्
पराश्राणः
क्तिन्
पराश्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः