कृदन्तरूपाणि - अभि + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्रणनम्
अनीयर्
अभिश्रणनीयः - अभिश्रणनीया
ण्वुल्
अभिश्राणकः - अभिश्राणिका
तुमुँन्
अभिश्रणितुम्
तव्य
अभिश्रणितव्यः - अभिश्रणितव्या
तृच्
अभिश्रणिता - अभिश्रणित्री
ल्यप्
अभिश्रण्य
क्तवतुँ
अभिश्रणितवान् - अभिश्रणितवती
क्त
अभिश्रणितः - अभिश्रणिता
शतृँ
अभिश्रणन् - अभिश्रणन्ती
ण्यत्
अभिश्राण्यः - अभिश्राण्या
अच्
अभिश्रणः - अभिश्रणा
घञ्
अभिश्राणः
क्तिन्
अभिश्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः