कृदन्तरूपाणि - दुस् + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्रणनम् / दुश्श्रणनम्
अनीयर्
दुःश्रणनीयः / दुश्श्रणनीयः - दुःश्रणनीया / दुश्श्रणनीया
ण्वुल्
दुःश्राणकः / दुश्श्राणकः - दुःश्राणिका / दुश्श्राणिका
तुमुँन्
दुःश्रणितुम् / दुश्श्रणितुम्
तव्य
दुःश्रणितव्यः / दुश्श्रणितव्यः - दुःश्रणितव्या / दुश्श्रणितव्या
तृच्
दुःश्रणिता / दुश्श्रणिता - दुःश्रणित्री / दुश्श्रणित्री
ल्यप्
दुःश्रण्य / दुश्श्रण्य
क्तवतुँ
दुःश्रणितवान् / दुश्श्रणितवान् - दुःश्रणितवती / दुश्श्रणितवती
क्त
दुःश्रणितः / दुश्श्रणितः - दुःश्रणिता / दुश्श्रणिता
शतृँ
दुःश्रणन् / दुश्श्रणन् - दुःश्रणन्ती / दुश्श्रणन्ती
ण्यत्
दुःश्राण्यः / दुश्श्राण्यः - दुःश्राण्या / दुश्श्राण्या
अच्
दुःश्रणः / दुश्श्रणः - दुःश्रणा - दुश्श्रणा
घञ्
दुःश्राणः / दुश्श्राणः
क्तिन्
दुःश्रणितिः / दुश्श्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः