संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रण् - श्रणँ गतौ दाने च भ्वादिः + अच् (पुं) = श्रणः
श्रण् - श्रणँ गतौ दाने च भ्वादिः + क्तवतुँ (स्त्री) = श्रणम्
श्रण् - श्रणँ गतौ दाने च भ्वादिः + तृच् (पुं) = श्रणिता
श्रण् - श्रणँ गतौ दाने च भ्वादिः + अच् (नपुं) = श्राणिका
श्रण् - श्रणँ गतौ दाने च भ्वादिः + क्तिन् = श्रणितिः