कृदन्तरूपाणि - वि + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमोदनम्
अनीयर्
विमोदनीयः - विमोदनीया
ण्वुल्
विमोदकः - विमोदिका
तुमुँन्
विमोदितुम्
तव्य
विमोदितव्यः - विमोदितव्या
तृच्
विमोदिता - विमोदित्री
ल्यप्
विमुद्य
क्तवतुँ
विमोदितवान् / विमुदितवान् - विमोदितवती / विमुदितवती
क्त
विमोदितः / विमुदितः - विमोदिता / विमुदिता
शानच्
विमोदमानः - विमोदमाना
ण्यत्
विमोद्यः - विमोद्या
घञ्
विमोदः
विमुदः - विमुदा
क्तिन्
विमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः