कृदन्तरूपाणि - नि + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमोदनम्
अनीयर्
निमोदनीयः - निमोदनीया
ण्वुल्
निमोदकः - निमोदिका
तुमुँन्
निमोदितुम्
तव्य
निमोदितव्यः - निमोदितव्या
तृच्
निमोदिता - निमोदित्री
ल्यप्
निमुद्य
क्तवतुँ
निमोदितवान् / निमुदितवान् - निमोदितवती / निमुदितवती
क्त
निमोदितः / निमुदितः - निमोदिता / निमुदिता
शानच्
निमोदमानः - निमोदमाना
ण्यत्
निमोद्यः - निमोद्या
घञ्
निमोदः
निमुदः - निमुदा
क्तिन्
निमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः