कृदन्तरूपाणि - निर् + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मोदनम्
अनीयर्
निर्मोदनीयः - निर्मोदनीया
ण्वुल्
निर्मोदकः - निर्मोदिका
तुमुँन्
निर्मोदितुम्
तव्य
निर्मोदितव्यः - निर्मोदितव्या
तृच्
निर्मोदिता - निर्मोदित्री
ल्यप्
निर्मुद्य
क्तवतुँ
निर्मोदितवान् / निर्मुदितवान् - निर्मोदितवती / निर्मुदितवती
क्त
निर्मोदितः / निर्मुदितः - निर्मोदिता / निर्मुदिता
शानच्
निर्मोदमानः - निर्मोदमाना
ण्यत्
निर्मोद्यः - निर्मोद्या
घञ्
निर्मोदः
निर्मुदः - निर्मुदा
क्तिन्
निर्मुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः