कृदन्तरूपाणि - सु + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमोदनम्
अनीयर्
सुमोदनीयः - सुमोदनीया
ण्वुल्
सुमोदकः - सुमोदिका
तुमुँन्
सुमोदितुम्
तव्य
सुमोदितव्यः - सुमोदितव्या
तृच्
सुमोदिता - सुमोदित्री
ल्यप्
सुमुद्य
क्तवतुँ
सुमोदितवान् / सुमुदितवान् - सुमोदितवती / सुमुदितवती
क्त
सुमोदितः / सुमुदितः - सुमोदिता / सुमुदिता
शानच्
सुमोदमानः - सुमोदमाना
ण्यत्
सुमोद्यः - सुमोद्या
घञ्
सुमोदः
सुमुदः - सुमुदा
क्तिन्
सुमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः