कृदन्तरूपाणि - प्र + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमोदनम्
अनीयर्
प्रमोदनीयः - प्रमोदनीया
ण्वुल्
प्रमोदकः - प्रमोदिका
तुमुँन्
प्रमोदितुम्
तव्य
प्रमोदितव्यः - प्रमोदितव्या
तृच्
प्रमोदिता - प्रमोदित्री
ल्यप्
प्रमुद्य
क्तवतुँ
प्रमोदितवान् / प्रमुदितवान् - प्रमोदितवती / प्रमुदितवती
क्त
प्रमोदितः / प्रमुदितः - प्रमोदिता / प्रमुदिता
शानच्
प्रमोदमानः - प्रमोदमाना
ण्यत्
प्रमोद्यः - प्रमोद्या
घञ्
प्रमोदः
प्रमुदः - प्रमुदा
क्तिन्
प्रमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः