कृदन्तरूपाणि - उत् + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मोदनम् / उद्मोदनम्
अनीयर्
उन्मोदनीयः / उद्मोदनीयः - उन्मोदनीया / उद्मोदनीया
ण्वुल्
उन्मोदकः / उद्मोदकः - उन्मोदिका / उद्मोदिका
तुमुँन्
उन्मोदितुम् / उद्मोदितुम्
तव्य
उन्मोदितव्यः / उद्मोदितव्यः - उन्मोदितव्या / उद्मोदितव्या
तृच्
उन्मोदिता / उद्मोदिता - उन्मोदित्री / उद्मोदित्री
ल्यप्
उन्मुद्य / उद्मुद्य
क्तवतुँ
उन्मोदितवान् / उद्मोदितवान् / उन्मुदितवान् / उद्मुदितवान् - उन्मोदितवती / उद्मोदितवती / उन्मुदितवती / उद्मुदितवती
क्त
उन्मोदितः / उद्मोदितः / उन्मुदितः / उद्मुदितः - उन्मोदिता / उद्मोदिता / उन्मुदिता / उद्मुदिता
शानच्
उन्मोदमानः / उद्मोदमानः - उन्मोदमाना / उद्मोदमाना
ण्यत्
उन्मोद्यः / उद्मोद्यः - उन्मोद्या / उद्मोद्या
घञ्
उन्मोदः / उद्मोदः
उन्मुदः / उद्मुदः - उन्मुदा / उद्मुदा
क्तिन्
उन्मुत्तिः / उद्मुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः