कृदन्तरूपाणि - परा + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामोदनम्
अनीयर्
परामोदनीयः - परामोदनीया
ण्वुल्
परामोदकः - परामोदिका
तुमुँन्
परामोदितुम्
तव्य
परामोदितव्यः - परामोदितव्या
तृच्
परामोदिता - परामोदित्री
ल्यप्
परामुद्य
क्तवतुँ
परामोदितवान् / परामुदितवान् - परामोदितवती / परामुदितवती
क्त
परामोदितः / परामुदितः - परामोदिता / परामुदिता
शानच्
परामोदमानः - परामोदमाना
ण्यत्
परामोद्यः - परामोद्या
घञ्
परामोदः
परामुदः - परामुदा
क्तिन्
परामुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः