कृदन्तरूपाणि - परि + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमोदनम्
अनीयर्
परिमोदनीयः - परिमोदनीया
ण्वुल्
परिमोदकः - परिमोदिका
तुमुँन्
परिमोदितुम्
तव्य
परिमोदितव्यः - परिमोदितव्या
तृच्
परिमोदिता - परिमोदित्री
ल्यप्
परिमुद्य
क्तवतुँ
परिमोदितवान् / परिमुदितवान् - परिमोदितवती / परिमुदितवती
क्त
परिमोदितः / परिमुदितः - परिमोदिता / परिमुदिता
शानच्
परिमोदमानः - परिमोदमाना
ण्यत्
परिमोद्यः - परिमोद्या
घञ्
परिमोदः
परिमुदः - परिमुदा
क्तिन्
परिमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः