कृदन्तरूपाणि - सम् + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मोदनम् / संमोदनम्
अनीयर्
सम्मोदनीयः / संमोदनीयः - सम्मोदनीया / संमोदनीया
ण्वुल्
सम्मोदकः / संमोदकः - सम्मोदिका / संमोदिका
तुमुँन्
सम्मोदितुम् / संमोदितुम्
तव्य
सम्मोदितव्यः / संमोदितव्यः - सम्मोदितव्या / संमोदितव्या
तृच्
सम्मोदिता / संमोदिता - सम्मोदित्री / संमोदित्री
ल्यप्
सम्मुद्य / संमुद्य
क्तवतुँ
सम्मोदितवान् / संमोदितवान् / सम्मुदितवान् / संमुदितवान् - सम्मोदितवती / संमोदितवती / सम्मुदितवती / संमुदितवती
क्त
सम्मोदितः / संमोदितः / सम्मुदितः / संमुदितः - सम्मोदिता / संमोदिता / सम्मुदिता / संमुदिता
शानच्
सम्मोदमानः / संमोदमानः - सम्मोदमाना / संमोदमाना
ण्यत्
सम्मोद्यः / संमोद्यः - सम्मोद्या / संमोद्या
घञ्
सम्मोदः / संमोदः
सम्मुदः / संमुदः - सम्मुदा / संमुदा
क्तिन्
सम्मुत्तिः / संमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः