कृदन्तरूपाणि - अप + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमोदनम्
अनीयर्
अपमोदनीयः - अपमोदनीया
ण्वुल्
अपमोदकः - अपमोदिका
तुमुँन्
अपमोदितुम्
तव्य
अपमोदितव्यः - अपमोदितव्या
तृच्
अपमोदिता - अपमोदित्री
ल्यप्
अपमुद्य
क्तवतुँ
अपमोदितवान् / अपमुदितवान् - अपमोदितवती / अपमुदितवती
क्त
अपमोदितः / अपमुदितः - अपमोदिता / अपमुदिता
शानच्
अपमोदमानः - अपमोदमाना
ण्यत्
अपमोद्यः - अपमोद्या
घञ्
अपमोदः
अपमुदः - अपमुदा
क्तिन्
अपमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः