कृदन्तरूपाणि - दुर् + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मोदनम्
अनीयर्
दुर्मोदनीयः - दुर्मोदनीया
ण्वुल्
दुर्मोदकः - दुर्मोदिका
तुमुँन्
दुर्मोदितुम्
तव्य
दुर्मोदितव्यः - दुर्मोदितव्या
तृच्
दुर्मोदिता - दुर्मोदित्री
ल्यप्
दुर्मुद्य
क्तवतुँ
दुर्मोदितवान् / दुर्मुदितवान् - दुर्मोदितवती / दुर्मुदितवती
क्त
दुर्मोदितः / दुर्मुदितः - दुर्मोदिता / दुर्मुदिता
शानच्
दुर्मोदमानः - दुर्मोदमाना
ण्यत्
दुर्मोद्यः - दुर्मोद्या
घञ्
दुर्मोदः
दुर्मुदः - दुर्मुदा
क्तिन्
दुर्मुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः