कृदन्तरूपाणि - प्रति + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमोदनम्
अनीयर्
प्रतिमोदनीयः - प्रतिमोदनीया
ण्वुल्
प्रतिमोदकः - प्रतिमोदिका
तुमुँन्
प्रतिमोदितुम्
तव्य
प्रतिमोदितव्यः - प्रतिमोदितव्या
तृच्
प्रतिमोदिता - प्रतिमोदित्री
ल्यप्
प्रतिमुद्य
क्तवतुँ
प्रतिमोदितवान् / प्रतिमुदितवान् - प्रतिमोदितवती / प्रतिमुदितवती
क्त
प्रतिमोदितः / प्रतिमुदितः - प्रतिमोदिता / प्रतिमुदिता
शानच्
प्रतिमोदमानः - प्रतिमोदमाना
ण्यत्
प्रतिमोद्यः - प्रतिमोद्या
घञ्
प्रतिमोदः
प्रतिमुदः - प्रतिमुदा
क्तिन्
प्रतिमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः