कृदन्तरूपाणि - रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोहणम्
अनीयर्
रोहणीयः - रोहणीया
ण्वुल्
रोहकः - रोहिका
तुमुँन्
रोढुम्
तव्य
रोढव्यः - रोढव्या
तृच्
रोढा - रोढ्री
क्त्वा
रूढ्वा
क्तवतुँ
रूढवान् - रूढवती
क्त
रूढः - रूढा
शतृँ
रोहन् - रोहन्ती
ण्यत्
रोह्यः - रोह्या
अच्
रोहः - रोहा
घञ्
रोहः
रोहः - रोहा
क्तिन्
रूढिः


सनादि प्रत्ययाः

उपसर्गाः