कृदन्तरूपाणि - अनु + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरोहणम्
अनीयर्
अनुरोहणीयः - अनुरोहणीया
ण्वुल्
अनुरोहकः - अनुरोहिका
तुमुँन्
अनुरोढुम्
तव्य
अनुरोढव्यः - अनुरोढव्या
तृच्
अनुरोढा - अनुरोढ्री
ल्यप्
अनुरुह्य
क्तवतुँ
अनुरूढवान् - अनुरूढवती
क्त
अनुरूढः - अनुरूढा
शतृँ
अनुरोहन् - अनुरोहन्ती
ण्यत्
अनुरोह्यः - अनुरोह्या
घञ्
अनुरोहः
अनुरुहः - अनुरुहा
क्तिन्
अनुरूढिः


सनादि प्रत्ययाः

उपसर्गाः