कृदन्तरूपाणि - सु + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरोहणम्
अनीयर्
सुरोहणीयः - सुरोहणीया
ण्वुल्
सुरोहकः - सुरोहिका
तुमुँन्
सुरोढुम्
तव्य
सुरोढव्यः - सुरोढव्या
तृच्
सुरोढा - सुरोढ्री
ल्यप्
सुरुह्य
क्तवतुँ
सुरूढवान् - सुरूढवती
क्त
सुरूढः - सुरूढा
शतृँ
सुरोहन् - सुरोहन्ती
ण्यत्
सुरोह्यः - सुरोह्या
घञ्
सुरोहः
सुरुहः - सुरुहा
क्तिन्
सुरूढिः


सनादि प्रत्ययाः

उपसर्गाः