कृदन्तरूपाणि - अभि + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरोहणम्
अनीयर्
अभिरोहणीयः - अभिरोहणीया
ण्वुल्
अभिरोहकः - अभिरोहिका
तुमुँन्
अभिरोढुम्
तव्य
अभिरोढव्यः - अभिरोढव्या
तृच्
अभिरोढा - अभिरोढ्री
ल्यप्
अभिरुह्य
क्तवतुँ
अभिरूढवान् - अभिरूढवती
क्त
अभिरूढः - अभिरूढा
शतृँ
अभिरोहन् - अभिरोहन्ती
ण्यत्
अभिरोह्यः - अभिरोह्या
घञ्
अभिरोहः
अभिरुहः - अभिरुहा
क्तिन्
अभिरूढिः


सनादि प्रत्ययाः

उपसर्गाः