कृदन्तरूपाणि - परि + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरोहणम्
अनीयर्
परिरोहणीयः - परिरोहणीया
ण्वुल्
परिरोहकः - परिरोहिका
तुमुँन्
परिरोढुम्
तव्य
परिरोढव्यः - परिरोढव्या
तृच्
परिरोढा - परिरोढ्री
ल्यप्
परिरुह्य
क्तवतुँ
परिरूढवान् - परिरूढवती
क्त
परिरूढः - परिरूढा
शतृँ
परिरोहन् - परिरोहन्ती
ण्यत्
परिरोह्यः - परिरोह्या
घञ्
परिरोहः
परिरुहः - परिरुहा
क्तिन्
परिरूढिः


सनादि प्रत्ययाः

उपसर्गाः