कृदन्तरूपाणि - अधि + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरोहणम्
अनीयर्
अधिरोहणीयः - अधिरोहणीया
ण्वुल्
अधिरोहकः - अधिरोहिका
तुमुँन्
अधिरोढुम्
तव्य
अधिरोढव्यः - अधिरोढव्या
तृच्
अधिरोढा - अधिरोढ्री
ल्यप्
अधिरुह्य
क्तवतुँ
अधिरूढवान् - अधिरूढवती
क्त
अधिरूढः - अधिरूढा
शतृँ
अधिरोहन् - अधिरोहन्ती
ण्यत्
अधिरोह्यः - अधिरोह्या
घञ्
अधिरोहः
अधिरुहः - अधिरुहा
क्तिन्
अधिरूढिः


सनादि प्रत्ययाः

उपसर्गाः