कृदन्तरूपाणि - अधि + आङ् + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यारोहणम्
अनीयर्
अध्यारोहणीयः - अध्यारोहणीया
ण्वुल्
अध्यारोहकः - अध्यारोहिका
तुमुँन्
अध्यारोढुम्
तव्य
अध्यारोढव्यः - अध्यारोढव्या
तृच्
अध्यारोढा - अध्यारोढ्री
ल्यप्
अध्यारुह्य
क्तवतुँ
अध्यारूढवान् - अध्यारूढवती
क्त
अध्यारूढः - अध्यारूढा
शतृँ
अध्यारोहन् - अध्यारोहन्ती
ण्यत्
अध्यारोह्यः - अध्यारोह्या
घञ्
अध्यारोहः
अध्यारुहः - अध्यारुहा
क्तिन्
अध्यारूढिः


सनादि प्रत्ययाः

उपसर्गाः