कृदन्तरूपाणि - प्र + आङ् + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रारोहणम्
अनीयर्
प्रारोहणीयः - प्रारोहणीया
ण्वुल्
प्रारोहकः - प्रारोहिका
तुमुँन्
प्रारोढुम्
तव्य
प्रारोढव्यः - प्रारोढव्या
तृच्
प्रारोढा - प्रारोढ्री
ल्यप्
प्रारुह्य
क्तवतुँ
प्रारूढवान् - प्रारूढवती
क्त
प्रारूढः - प्रारूढा
शतृँ
प्रारोहन् - प्रारोहन्ती
ण्यत्
प्रारोह्यः - प्रारोह्या
घञ्
प्रारोहः
प्रारुहः - प्रारुहा
क्तिन्
प्रारूढिः


सनादि प्रत्ययाः

उपसर्गाः