कृदन्तरूपाणि - अभि + आङ् + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यारोहणम्
अनीयर्
अभ्यारोहणीयः - अभ्यारोहणीया
ण्वुल्
अभ्यारोहकः - अभ्यारोहिका
तुमुँन्
अभ्यारोढुम्
तव्य
अभ्यारोढव्यः - अभ्यारोढव्या
तृच्
अभ्यारोढा - अभ्यारोढ्री
ल्यप्
अभ्यारुह्य
क्तवतुँ
अभ्यारूढवान् - अभ्यारूढवती
क्त
अभ्यारूढः - अभ्यारूढा
शतृँ
अभ्यारोहन् - अभ्यारोहन्ती
ण्यत्
अभ्यारोह्यः - अभ्यारोह्या
घञ्
अभ्यारोहः
अभ्यारुहः - अभ्यारुहा
क्तिन्
अभ्यारूढिः


सनादि प्रत्ययाः

उपसर्गाः