कृदन्तरूपाणि - नि + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोहणम्
अनीयर्
निरोहणीयः - निरोहणीया
ण्वुल्
निरोहकः - निरोहिका
तुमुँन्
निरोढुम्
तव्य
निरोढव्यः - निरोढव्या
तृच्
निरोढा - निरोढ्री
ल्यप्
निरुह्य
क्तवतुँ
निरूढवान् - निरूढवती
क्त
निरूढः - निरूढा
शतृँ
निरोहन् - निरोहन्ती
ण्यत्
निरोह्यः - निरोह्या
घञ्
निरोहः
निरुहः - निरुहा
क्तिन्
निरूढिः


सनादि प्रत्ययाः

उपसर्गाः