कृदन्तरूपाणि - अभि + अव + रुह् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यवरोहणम्
अनीयर्
अभ्यवरोहणीयः - अभ्यवरोहणीया
ण्वुल्
अभ्यवरोहकः - अभ्यवरोहिका
तुमुँन्
अभ्यवरोढुम्
तव्य
अभ्यवरोढव्यः - अभ्यवरोढव्या
तृच्
अभ्यवरोढा - अभ्यवरोढ्री
ल्यप्
अभ्यवरुह्य
क्तवतुँ
अभ्यवरूढवान् - अभ्यवरूढवती
क्त
अभ्यवरूढः - अभ्यवरूढा
शतृँ
अभ्यवरोहन् - अभ्यवरोहन्ती
ण्यत्
अभ्यवरोह्यः - अभ्यवरोह्या
घञ्
अभ्यवरोहः
अभ्यवरुहः - अभ्यवरुहा
क्तिन्
अभ्यवरूढिः


सनादि प्रत्ययाः

उपसर्गाः