कृदन्तरूपाणि - रुह् + सन् - रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुरुक्षणम्
अनीयर्
रुरुक्षणीयः - रुरुक्षणीया
ण्वुल्
रुरुक्षकः - रुरुक्षिका
तुमुँन्
रुरुक्षितुम्
तव्य
रुरुक्षितव्यः - रुरुक्षितव्या
तृच्
रुरुक्षिता - रुरुक्षित्री
क्त्वा
रुरुक्षित्वा
क्तवतुँ
रुरुक्षितवान् - रुरुक्षितवती
क्त
रुरुक्षितः - रुरुक्षिता
शतृँ
रुरुक्षन् - रुरुक्षन्ती
यत्
रुरुक्ष्यः - रुरुक्ष्या
अच्
रुरुक्षः - रुरुक्षा
घञ्
रुरुक्षः
रुरुक्षा


सनादि प्रत्ययाः

उपसर्गाः