कृदन्तरूपाणि - प्र + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसिषेधयिषणम्
अनीयर्
प्रसिषेधयिषणीयः - प्रसिषेधयिषणीया
ण्वुल्
प्रसिषेधयिषकः - प्रसिषेधयिषिका
तुमुँन्
प्रसिषेधयिषितुम्
तव्य
प्रसिषेधयिषितव्यः - प्रसिषेधयिषितव्या
तृच्
प्रसिषेधयिषिता - प्रसिषेधयिषित्री
ल्यप्
प्रसिषेधयिष्य
क्तवतुँ
प्रसिषेधयिषितवान् - प्रसिषेधयिषितवती
क्त
प्रसिषेधयिषितः - प्रसिषेधयिषिता
शतृँ
प्रसिषेधयिषन् - प्रसिषेधयिषन्ती
शानच्
प्रसिषेधयिषमाणः - प्रसिषेधयिषमाणा
यत्
प्रसिषेधयिष्यः - प्रसिषेधयिष्या
अच्
प्रसिषेधयिषः - प्रसिषेधयिषा
घञ्
प्रसिषेधयिषः
प्रसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः