कृदन्तरूपाणि - अपि + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिसिषेधयिषणम्
अनीयर्
अपिसिषेधयिषणीयः - अपिसिषेधयिषणीया
ण्वुल्
अपिसिषेधयिषकः - अपिसिषेधयिषिका
तुमुँन्
अपिसिषेधयिषितुम्
तव्य
अपिसिषेधयिषितव्यः - अपिसिषेधयिषितव्या
तृच्
अपिसिषेधयिषिता - अपिसिषेधयिषित्री
ल्यप्
अपिसिषेधयिष्य
क्तवतुँ
अपिसिषेधयिषितवान् - अपिसिषेधयिषितवती
क्त
अपिसिषेधयिषितः - अपिसिषेधयिषिता
शतृँ
अपिसिषेधयिषन् - अपिसिषेधयिषन्ती
शानच्
अपिसिषेधयिषमाणः - अपिसिषेधयिषमाणा
यत्
अपिसिषेधयिष्यः - अपिसिषेधयिष्या
अच्
अपिसिषेधयिषः - अपिसिषेधयिषा
घञ्
अपिसिषेधयिषः
अपिसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः