कृदन्तरूपाणि - अभि + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिषेधयिषणम्
अनीयर्
अभिसिषेधयिषणीयः - अभिसिषेधयिषणीया
ण्वुल्
अभिसिषेधयिषकः - अभिसिषेधयिषिका
तुमुँन्
अभिसिषेधयिषितुम्
तव्य
अभिसिषेधयिषितव्यः - अभिसिषेधयिषितव्या
तृच्
अभिसिषेधयिषिता - अभिसिषेधयिषित्री
ल्यप्
अभिसिषेधयिष्य
क्तवतुँ
अभिसिषेधयिषितवान् - अभिसिषेधयिषितवती
क्त
अभिसिषेधयिषितः - अभिसिषेधयिषिता
शतृँ
अभिसिषेधयिषन् - अभिसिषेधयिषन्ती
शानच्
अभिसिषेधयिषमाणः - अभिसिषेधयिषमाणा
यत्
अभिसिषेधयिष्यः - अभिसिषेधयिष्या
अच्
अभिसिषेधयिषः - अभिसिषेधयिषा
घञ्
अभिसिषेधयिषः
अभिसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः