कृदन्तरूपाणि - दुर् + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिषेधयिषणम् / दुस्सिषेधयिषणम्
अनीयर्
दुःसिषेधयिषणीयः / दुस्सिषेधयिषणीयः - दुःसिषेधयिषणीया / दुस्सिषेधयिषणीया
ण्वुल्
दुःसिषेधयिषकः / दुस्सिषेधयिषकः - दुःसिषेधयिषिका / दुस्सिषेधयिषिका
तुमुँन्
दुःसिषेधयिषितुम् / दुस्सिषेधयिषितुम्
तव्य
दुःसिषेधयिषितव्यः / दुस्सिषेधयिषितव्यः - दुःसिषेधयिषितव्या / दुस्सिषेधयिषितव्या
तृच्
दुःसिषेधयिषिता / दुस्सिषेधयिषिता - दुःसिषेधयिषित्री / दुस्सिषेधयिषित्री
ल्यप्
दुःसिषेधयिष्य / दुस्सिषेधयिष्य
क्तवतुँ
दुःसिषेधयिषितवान् / दुस्सिषेधयिषितवान् - दुःसिषेधयिषितवती / दुस्सिषेधयिषितवती
क्त
दुःसिषेधयिषितः / दुस्सिषेधयिषितः - दुःसिषेधयिषिता / दुस्सिषेधयिषिता
शतृँ
दुःसिषेधयिषन् / दुस्सिषेधयिषन् - दुःसिषेधयिषन्ती / दुस्सिषेधयिषन्ती
शानच्
दुःसिषेधयिषमाणः / दुस्सिषेधयिषमाणः - दुःसिषेधयिषमाणा / दुस्सिषेधयिषमाणा
यत्
दुःसिषेधयिष्यः / दुस्सिषेधयिष्यः - दुःसिषेधयिष्या / दुस्सिषेधयिष्या
अच्
दुःसिषेधयिषः / दुस्सिषेधयिषः - दुःसिषेधयिषा - दुस्सिषेधयिषा
घञ्
दुःसिषेधयिषः / दुस्सिषेधयिषः
दुःसिषेधयिषा / दुस्सिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः