कृदन्तरूपाणि - उप + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसिषेधयिषणम्
अनीयर्
उपसिषेधयिषणीयः - उपसिषेधयिषणीया
ण्वुल्
उपसिषेधयिषकः - उपसिषेधयिषिका
तुमुँन्
उपसिषेधयिषितुम्
तव्य
उपसिषेधयिषितव्यः - उपसिषेधयिषितव्या
तृच्
उपसिषेधयिषिता - उपसिषेधयिषित्री
ल्यप्
उपसिषेधयिष्य
क्तवतुँ
उपसिषेधयिषितवान् - उपसिषेधयिषितवती
क्त
उपसिषेधयिषितः - उपसिषेधयिषिता
शतृँ
उपसिषेधयिषन् - उपसिषेधयिषन्ती
शानच्
उपसिषेधयिषमाणः - उपसिषेधयिषमाणा
यत्
उपसिषेधयिष्यः - उपसिषेधयिष्या
अच्
उपसिषेधयिषः - उपसिषेधयिषा
घञ्
उपसिषेधयिषः
उपसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः