कृदन्तरूपाणि - परा + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिषेधयिषणम्
अनीयर्
परासिषेधयिषणीयः - परासिषेधयिषणीया
ण्वुल्
परासिषेधयिषकः - परासिषेधयिषिका
तुमुँन्
परासिषेधयिषितुम्
तव्य
परासिषेधयिषितव्यः - परासिषेधयिषितव्या
तृच्
परासिषेधयिषिता - परासिषेधयिषित्री
ल्यप्
परासिषेधयिष्य
क्तवतुँ
परासिषेधयिषितवान् - परासिषेधयिषितवती
क्त
परासिषेधयिषितः - परासिषेधयिषिता
शतृँ
परासिषेधयिषन् - परासिषेधयिषन्ती
शानच्
परासिषेधयिषमाणः - परासिषेधयिषमाणा
यत्
परासिषेधयिष्यः - परासिषेधयिष्या
अच्
परासिषेधयिषः - परासिषेधयिषा
घञ्
परासिषेधयिषः
परासिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः