कृदन्तरूपाणि - निस् + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिषेधयिषणम् / निस्सिषेधयिषणम्
अनीयर्
निःसिषेधयिषणीयः / निस्सिषेधयिषणीयः - निःसिषेधयिषणीया / निस्सिषेधयिषणीया
ण्वुल्
निःसिषेधयिषकः / निस्सिषेधयिषकः - निःसिषेधयिषिका / निस्सिषेधयिषिका
तुमुँन्
निःसिषेधयिषितुम् / निस्सिषेधयिषितुम्
तव्य
निःसिषेधयिषितव्यः / निस्सिषेधयिषितव्यः - निःसिषेधयिषितव्या / निस्सिषेधयिषितव्या
तृच्
निःसिषेधयिषिता / निस्सिषेधयिषिता - निःसिषेधयिषित्री / निस्सिषेधयिषित्री
ल्यप्
निःसिषेधयिष्य / निस्सिषेधयिष्य
क्तवतुँ
निःसिषेधयिषितवान् / निस्सिषेधयिषितवान् - निःसिषेधयिषितवती / निस्सिषेधयिषितवती
क्त
निःसिषेधयिषितः / निस्सिषेधयिषितः - निःसिषेधयिषिता / निस्सिषेधयिषिता
शतृँ
निःसिषेधयिषन् / निस्सिषेधयिषन् - निःसिषेधयिषन्ती / निस्सिषेधयिषन्ती
शानच्
निःसिषेधयिषमाणः / निस्सिषेधयिषमाणः - निःसिषेधयिषमाणा / निस्सिषेधयिषमाणा
यत्
निःसिषेधयिष्यः / निस्सिषेधयिष्यः - निःसिषेधयिष्या / निस्सिषेधयिष्या
अच्
निःसिषेधयिषः / निस्सिषेधयिषः - निःसिषेधयिषा - निस्सिषेधयिषा
घञ्
निःसिषेधयिषः / निस्सिषेधयिषः
निःसिषेधयिषा / निस्सिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः