कृदन्तरूपाणि - अति + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसिषेधयिषणम्
अनीयर्
अतिसिषेधयिषणीयः - अतिसिषेधयिषणीया
ण्वुल्
अतिसिषेधयिषकः - अतिसिषेधयिषिका
तुमुँन्
अतिसिषेधयिषितुम्
तव्य
अतिसिषेधयिषितव्यः - अतिसिषेधयिषितव्या
तृच्
अतिसिषेधयिषिता - अतिसिषेधयिषित्री
ल्यप्
अतिसिषेधयिष्य
क्तवतुँ
अतिसिषेधयिषितवान् - अतिसिषेधयिषितवती
क्त
अतिसिषेधयिषितः - अतिसिषेधयिषिता
शतृँ
अतिसिषेधयिषन् - अतिसिषेधयिषन्ती
शानच्
अतिसिषेधयिषमाणः - अतिसिषेधयिषमाणा
यत्
अतिसिषेधयिष्यः - अतिसिषेधयिष्या
अच्
अतिसिषेधयिषः - अतिसिषेधयिषा
घञ्
अतिसिषेधयिषः
अतिसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः