कृदन्तरूपाणि - वि + प्रति + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रतिसिषेधयिषणम्
अनीयर्
विप्रतिसिषेधयिषणीयः - विप्रतिसिषेधयिषणीया
ण्वुल्
विप्रतिसिषेधयिषकः - विप्रतिसिषेधयिषिका
तुमुँन्
विप्रतिसिषेधयिषितुम्
तव्य
विप्रतिसिषेधयिषितव्यः - विप्रतिसिषेधयिषितव्या
तृच्
विप्रतिसिषेधयिषिता - विप्रतिसिषेधयिषित्री
ल्यप्
विप्रतिसिषेधयिष्य
क्तवतुँ
विप्रतिसिषेधयिषितवान् - विप्रतिसिषेधयिषितवती
क्त
विप्रतिसिषेधयिषितः - विप्रतिसिषेधयिषिता
शतृँ
विप्रतिसिषेधयिषन् - विप्रतिसिषेधयिषन्ती
शानच्
विप्रतिसिषेधयिषमाणः - विप्रतिसिषेधयिषमाणा
यत्
विप्रतिसिषेधयिष्यः - विप्रतिसिषेधयिष्या
अच्
विप्रतिसिषेधयिषः - विप्रतिसिषेधयिषा
घञ्
विप्रतिसिषेधयिषः
विप्रतिसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः