कृदन्तरूपाणि - उत् + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्सिषेधयिषणम्
अनीयर्
उत्सिषेधयिषणीयः - उत्सिषेधयिषणीया
ण्वुल्
उत्सिषेधयिषकः - उत्सिषेधयिषिका
तुमुँन्
उत्सिषेधयिषितुम्
तव्य
उत्सिषेधयिषितव्यः - उत्सिषेधयिषितव्या
तृच्
उत्सिषेधयिषिता - उत्सिषेधयिषित्री
ल्यप्
उत्सिषेधयिष्य
क्तवतुँ
उत्सिषेधयिषितवान् - उत्सिषेधयिषितवती
क्त
उत्सिषेधयिषितः - उत्सिषेधयिषिता
शतृँ
उत्सिषेधयिषन् - उत्सिषेधयिषन्ती
शानच्
उत्सिषेधयिषमाणः - उत्सिषेधयिषमाणा
यत्
उत्सिषेधयिष्यः - उत्सिषेधयिष्या
अच्
उत्सिषेधयिषः - उत्सिषेधयिषा
घञ्
उत्सिषेधयिषः
उत्सिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः