कृदन्तरूपाणि - नि + सिध् + णिच्+सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसिषेधयिषणम्
अनीयर्
निसिषेधयिषणीयः - निसिषेधयिषणीया
ण्वुल्
निसिषेधयिषकः - निसिषेधयिषिका
तुमुँन्
निसिषेधयिषितुम्
तव्य
निसिषेधयिषितव्यः - निसिषेधयिषितव्या
तृच्
निसिषेधयिषिता - निसिषेधयिषित्री
ल्यप्
निसिषेधयिष्य
क्तवतुँ
निसिषेधयिषितवान् - निसिषेधयिषितवती
क्त
निसिषेधयिषितः - निसिषेधयिषिता
शतृँ
निसिषेधयिषन् - निसिषेधयिषन्ती
शानच्
निसिषेधयिषमाणः - निसिषेधयिषमाणा
यत्
निसिषेधयिष्यः - निसिषेधयिष्या
अच्
निसिषेधयिषः - निसिषेधयिषा
घञ्
निसिषेधयिषः
निसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः