कृदन्तरूपाणि - निस् + सिध् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेधनम् / निस्सेधनम्
अनीयर्
निःसेधनीयः / निस्सेधनीयः - निःसेधनीया / निस्सेधनीया
ण्वुल्
निःसेधकः / निस्सेधकः - निःसेधिका / निस्सेधिका
तुमुँन्
निःसेधितुम् / निस्सेधितुम्
तव्य
निःसेधितव्यः / निस्सेधितव्यः - निःसेधितव्या / निस्सेधितव्या
तृच्
निःसेधिता / निस्सेधिता - निःसेधित्री / निस्सेधित्री
ल्यप्
निःसिध्य / निस्सिध्य
क्तवतुँ
निःसिधितवान् / निस्सिधितवान् - निःसिधितवती / निस्सिधितवती
क्त
निःसिधितः / निस्सिधितः - निःसिधिता / निस्सिधिता
शतृँ
निःसेधन् / निस्सेधन् - निःसेधन्ती / निस्सेधन्ती
ण्यत्
निःसेध्यः / निस्सेध्यः - निःसेध्या / निस्सेध्या
घञ्
निःसेधः / निस्सेधः
निःसिधः / निस्सिधः - निःसिधा / निस्सिधा
क्तिन्
निःसिद्धिः / निस्सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः