कृदन्तरूपाणि - अभि + सिध् + सन् - षिधँ गत्याम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिसिधिषणम् / अभिसिसेधिषणम्
अनीयर्
अभिसिसिधिषणीयः / अभिसिसेधिषणीयः - अभिसिसिधिषणीया / अभिसिसेधिषणीया
ण्वुल्
अभिसिसिधिषकः / अभिसिसेधिषकः - अभिसिसिधिषिका / अभिसिसेधिषिका
तुमुँन्
अभिसिसिधिषितुम् / अभिसिसेधिषितुम्
तव्य
अभिसिसिधिषितव्यः / अभिसिसेधिषितव्यः - अभिसिसिधिषितव्या / अभिसिसेधिषितव्या
तृच्
अभिसिसिधिषिता / अभिसिसेधिषिता - अभिसिसिधिषित्री / अभिसिसेधिषित्री
ल्यप्
अभिसिसिधिष्य / अभिसिसेधिष्य
क्तवतुँ
अभिसिसिधिषितवान् / अभिसिसेधिषितवान् - अभिसिसिधिषितवती / अभिसिसेधिषितवती
क्त
अभिसिसिधिषितः / अभिसिसेधिषितः - अभिसिसिधिषिता / अभिसिसेधिषिता
शतृँ
अभिसिसिधिषन् / अभिसिसेधिषन् - अभिसिसिधिषन्ती / अभिसिसेधिषन्ती
यत्
अभिसिसिधिष्यः / अभिसिसेधिष्यः - अभिसिसिधिष्या / अभिसिसेधिष्या
अच्
अभिसिसिधिषः / अभिसिसेधिषः - अभिसिसिधिषा - अभिसिसेधिषा
घञ्
अभिसिसिधिषः / अभिसिसेधिषः
अभिसिसिधिषा / अभिसिसेधिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः