कृदन्तरूपाणि - सिध् + सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसिधिषणम् / सिसेधिषणम्
अनीयर्
सिसिधिषणीयः / सिसेधिषणीयः - सिसिधिषणीया / सिसेधिषणीया
ण्वुल्
सिसिधिषकः / सिसेधिषकः - सिसिधिषिका / सिसेधिषिका
तुमुँन्
सिसिधिषितुम् / सिसेधिषितुम्
तव्य
सिसिधिषितव्यः / सिसेधिषितव्यः - सिसिधिषितव्या / सिसेधिषितव्या
तृच्
सिसिधिषिता / सिसेधिषिता - सिसिधिषित्री / सिसेधिषित्री
क्त्वा
सिसिधिषित्वा / सिसेधिषित्वा
क्तवतुँ
सिसिधिषितवान् / सिसेधिषितवान् - सिसिधिषितवती / सिसेधिषितवती
क्त
सिसिधिषितः / सिसेधिषितः - सिसिधिषिता / सिसेधिषिता
शतृँ
सिसिधिषन् / सिसेधिषन् - सिसिधिषन्ती / सिसेधिषन्ती
यत्
सिसिधिष्यः / सिसेधिष्यः - सिसिधिष्या / सिसेधिष्या
अच्
सिसिधिषः / सिसेधिषः - सिसिधिषा - सिसेधिषा
घञ्
सिसिधिषः / सिसेधिषः
सिसिधिषा / सिसेधिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः