कृदन्तरूपाणि - सिध् + सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसिधिषणम् / सिसेधिषणम् / सिषित्सनम्
अनीयर्
सिसिधिषणीयः / सिसेधिषणीयः / सिषित्सनीयः - सिसिधिषणीया / सिसेधिषणीया / सिषित्सनीया
ण्वुल्
सिसिधिषकः / सिसेधिषकः / सिषित्सकः - सिसिधिषिका / सिसेधिषिका / सिषित्सिका
तुमुँन्
सिसिधिषितुम् / सिसेधिषितुम् / सिषित्सितुम्
तव्य
सिसिधिषितव्यः / सिसेधिषितव्यः / सिषित्सितव्यः - सिसिधिषितव्या / सिसेधिषितव्या / सिषित्सितव्या
तृच्
सिसिधिषिता / सिसेधिषिता / सिषित्सिता - सिसिधिषित्री / सिसेधिषित्री / सिषित्सित्री
क्त्वा
सिसिधिषित्वा / सिसेधिषित्वा / सिषित्सित्वा
क्तवतुँ
सिसिधिषितवान् / सिसेधिषितवान् / सिषित्सितवान् - सिसिधिषितवती / सिसेधिषितवती / सिषित्सितवती
क्त
सिसिधिषितः / सिसेधिषितः / सिषित्सितः - सिसिधिषिता / सिसेधिषिता / सिषित्सिता
शतृँ
सिसिधिषन् / सिसेधिषन् / सिषित्सन् - सिसिधिषन्ती / सिसेधिषन्ती / सिषित्सन्ती
यत्
सिसिधिष्यः / सिसेधिष्यः / सिषित्स्यः - सिसिधिष्या / सिसेधिष्या / सिषित्स्या
अच्
सिसिधिषः / सिसेधिषः / सिषित्सः - सिसिधिषा - सिसेधिषा - सिषित्सा
घञ्
सिसिधिषः / सिसेधिषः / सिषित्सः
सिसिधिषा / सिसेधिषा / सिषित्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः