कृदन्तरूपाणि - दुस् + सिध् + सन् - षिधँ गत्याम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिसिधिषणम् / दुस्सिसिधिषणम् / दुःसिसेधिषणम् / दुस्सिसेधिषणम्
अनीयर्
दुःसिसिधिषणीयः / दुस्सिसिधिषणीयः / दुःसिसेधिषणीयः / दुस्सिसेधिषणीयः - दुःसिसिधिषणीया / दुस्सिसिधिषणीया / दुःसिसेधिषणीया / दुस्सिसेधिषणीया
ण्वुल्
दुःसिसिधिषकः / दुस्सिसिधिषकः / दुःसिसेधिषकः / दुस्सिसेधिषकः - दुःसिसिधिषिका / दुस्सिसिधिषिका / दुःसिसेधिषिका / दुस्सिसेधिषिका
तुमुँन्
दुःसिसिधिषितुम् / दुस्सिसिधिषितुम् / दुःसिसेधिषितुम् / दुस्सिसेधिषितुम्
तव्य
दुःसिसिधिषितव्यः / दुस्सिसिधिषितव्यः / दुःसिसेधिषितव्यः / दुस्सिसेधिषितव्यः - दुःसिसिधिषितव्या / दुस्सिसिधिषितव्या / दुःसिसेधिषितव्या / दुस्सिसेधिषितव्या
तृच्
दुःसिसिधिषिता / दुस्सिसिधिषिता / दुःसिसेधिषिता / दुस्सिसेधिषिता - दुःसिसिधिषित्री / दुस्सिसिधिषित्री / दुःसिसेधिषित्री / दुस्सिसेधिषित्री
ल्यप्
दुःसिसिधिष्य / दुस्सिसिधिष्य / दुःसिसेधिष्य / दुस्सिसेधिष्य
क्तवतुँ
दुःसिसिधिषितवान् / दुस्सिसिधिषितवान् / दुःसिसेधिषितवान् / दुस्सिसेधिषितवान् - दुःसिसिधिषितवती / दुस्सिसिधिषितवती / दुःसिसेधिषितवती / दुस्सिसेधिषितवती
क्त
दुःसिसिधिषितः / दुस्सिसिधिषितः / दुःसिसेधिषितः / दुस्सिसेधिषितः - दुःसिसिधिषिता / दुस्सिसिधिषिता / दुःसिसेधिषिता / दुस्सिसेधिषिता
शतृँ
दुःसिसिधिषन् / दुस्सिसिधिषन् / दुःसिसेधिषन् / दुस्सिसेधिषन् - दुःसिसिधिषन्ती / दुस्सिसिधिषन्ती / दुःसिसेधिषन्ती / दुस्सिसेधिषन्ती
यत्
दुःसिसिधिष्यः / दुस्सिसिधिष्यः / दुःसिसेधिष्यः / दुस्सिसेधिष्यः - दुःसिसिधिष्या / दुस्सिसिधिष्या / दुःसिसेधिष्या / दुस्सिसेधिष्या
अच्
दुःसिसिधिषः / दुस्सिसिधिषः / दुःसिसेधिषः / दुस्सिसेधिषः - दुःसिसिधिषा - दुस्सिसिधिषा - दुःसिसेधिषा - दुस्सिसेधिषा
घञ्
दुःसिसिधिषः / दुस्सिसिधिषः / दुःसिसेधिषः / दुस्सिसेधिषः
दुःसिसिधिषा / दुस्सिसिधिषा / दुःसिसेधिषा / दुस्सिसेधिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः