कृदन्तरूपाणि - प्र + सिध् + णिच्+सन् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसिषेधयिषणम् / प्रसिषाधयिषणम्
अनीयर्
प्रसिषेधयिषणीयः / प्रसिषाधयिषणीयः - प्रसिषेधयिषणीया / प्रसिषाधयिषणीया
ण्वुल्
प्रसिषेधयिषकः / प्रसिषाधयिषकः - प्रसिषेधयिषिका / प्रसिषाधयिषिका
तुमुँन्
प्रसिषेधयिषितुम् / प्रसिषाधयिषितुम्
तव्य
प्रसिषेधयिषितव्यः / प्रसिषाधयिषितव्यः - प्रसिषेधयिषितव्या / प्रसिषाधयिषितव्या
तृच्
प्रसिषेधयिषिता / प्रसिषाधयिषिता - प्रसिषेधयिषित्री / प्रसिषाधयिषित्री
ल्यप्
प्रसिषेधयिष्य / प्रसिषाधयिष्य
क्तवतुँ
प्रसिषेधयिषितवान् / प्रसिषाधयिषितवान् - प्रसिषेधयिषितवती / प्रसिषाधयिषितवती
क्त
प्रसिषेधयिषितः / प्रसिषाधयिषितः - प्रसिषेधयिषिता / प्रसिषाधयिषिता
शतृँ
प्रसिषेधयिषन् / प्रसिषाधयिषन् - प्रसिषेधयिषन्ती / प्रसिषाधयिषन्ती
शानच्
प्रसिषेधयिषमाणः / प्रसिषाधयिषमाणः - प्रसिषेधयिषमाणा / प्रसिषाधयिषमाणा
यत्
प्रसिषेधयिष्यः / प्रसिषाधयिष्यः - प्रसिषेधयिष्या / प्रसिषाधयिष्या
अच्
प्रसिषेधयिषः / प्रसिषाधयिषः - प्रसिषेधयिषा - प्रसिषाधयिषा
घञ्
प्रसिषेधयिषः / प्रसिषाधयिषः
प्रसिषेधयिषा / प्रसिषाधयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः