कृदन्तरूपाणि - प्र + सिध् + णिच् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसेधनम् / प्रसाधनम्
अनीयर्
प्रसेधनीयः / प्रसाधनीयः - प्रसेधनीया / प्रसाधनीया
ण्वुल्
प्रसेधकः / प्रसाधकः - प्रसेधिका / प्रसाधिका
तुमुँन्
प्रसेधयितुम् / प्रसाधयितुम्
तव्य
प्रसेधयितव्यः / प्रसाधयितव्यः - प्रसेधयितव्या / प्रसाधयितव्या
तृच्
प्रसेधयिता / प्रसाधयिता - प्रसेधयित्री / प्रसाधयित्री
ल्यप्
प्रसेध्य / प्रसाध्य
क्तवतुँ
प्रसेधितवान् / प्रसाधितवान् - प्रसेधितवती / प्रसाधितवती
क्त
प्रसेधितः / प्रसाधितः - प्रसेधिता / प्रसाधिता
शतृँ
प्रसेधयन् / प्रसाधयन् - प्रसेधयन्ती / प्रसाधयन्ती
शानच्
प्रसेधयमानः / प्रसाधयमानः - प्रसेधयमाना / प्रसाधयमाना
यत्
प्रसेध्यः / प्रसाध्यः - प्रसेध्या / प्रसाध्या
अच्
प्रसेधः / प्रसाधः - प्रसेधा - प्रसाधा
युच्
प्रसेधना / प्रसाधना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः