कृदन्तरूपाणि - अव + सिध् + णिच् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसेधनम् / अवसाधनम्
अनीयर्
अवसेधनीयः / अवसाधनीयः - अवसेधनीया / अवसाधनीया
ण्वुल्
अवसेधकः / अवसाधकः - अवसेधिका / अवसाधिका
तुमुँन्
अवसेधयितुम् / अवसाधयितुम्
तव्य
अवसेधयितव्यः / अवसाधयितव्यः - अवसेधयितव्या / अवसाधयितव्या
तृच्
अवसेधयिता / अवसाधयिता - अवसेधयित्री / अवसाधयित्री
ल्यप्
अवसेध्य / अवसाध्य
क्तवतुँ
अवसेधितवान् / अवसाधितवान् - अवसेधितवती / अवसाधितवती
क्त
अवसेधितः / अवसाधितः - अवसेधिता / अवसाधिता
शतृँ
अवसेधयन् / अवसाधयन् - अवसेधयन्ती / अवसाधयन्ती
शानच्
अवसेधयमानः / अवसाधयमानः - अवसेधयमाना / अवसाधयमाना
यत्
अवसेध्यः / अवसाध्यः - अवसेध्या / अवसाध्या
अच्
अवसेधः / अवसाधः - अवसेधा - अवसाधा
युच्
अवसेधना / अवसाधना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः