कृदन्तरूपाणि - सिध् + णिच् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेधनम् / साधनम्
अनीयर्
सेधनीयः / साधनीयः - सेधनीया / साधनीया
ण्वुल्
सेधकः / साधकः - सेधिका / साधिका
तुमुँन्
सेधयितुम् / साधयितुम्
तव्य
सेधयितव्यः / साधयितव्यः - सेधयितव्या / साधयितव्या
तृच्
सेधयिता / साधयिता - सेधयित्री / साधयित्री
क्त्वा
सेधयित्वा / साधयित्वा
क्तवतुँ
सेधितवान् / साधितवान् - सेधितवती / साधितवती
क्त
सेधितः / साधितः - सेधिता / साधिता
शतृँ
सेधयन् / साधयन् - सेधयन्ती / साधयन्ती
शानच्
सेधयमानः / साधयमानः - सेधयमाना / साधयमाना
यत्
सेध्यः / साध्यः - सेध्या / साध्या
अच्
सेधः / साधः - सेधा - साधा
युच्
सेधना / साधना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः