कृदन्तरूपाणि - आङ् + सिध् + णिच् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसेधनम् / आसाधनम्
अनीयर्
आसेधनीयः / आसाधनीयः - आसेधनीया / आसाधनीया
ण्वुल्
आसेधकः / आसाधकः - आसेधिका / आसाधिका
तुमुँन्
आसेधयितुम् / आसाधयितुम्
तव्य
आसेधयितव्यः / आसाधयितव्यः - आसेधयितव्या / आसाधयितव्या
तृच्
आसेधयिता / आसाधयिता - आसेधयित्री / आसाधयित्री
ल्यप्
आसेध्य / आसाध्य
क्तवतुँ
आसेधितवान् / आसाधितवान् - आसेधितवती / आसाधितवती
क्त
आसेधितः / आसाधितः - आसेधिता / आसाधिता
शतृँ
आसेधयन् / आसाधयन् - आसेधयन्ती / आसाधयन्ती
शानच्
आसेधयमानः / आसाधयमानः - आसेधयमाना / आसाधयमाना
यत्
आसेध्यः / आसाध्यः - आसेध्या / आसाध्या
अच्
आसेधः / आसाधः - आसेधा - आसाधा
युच्
आसेधना / आसाधना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः